+ All Categories
Home > Documents > कक्षा 6

कक्षा 6

Date post: 24-Feb-2016
Category:
Upload: marlee
View: 118 times
Download: 0 times
Share this document with a friend
Description:
संस्कृत शिक्षणे भवतां सर्वेषां हर्दिकं स्वागतम्. कक्षा 6. प्रस्तुतिकरण. यतीश चन्द्र मिश्र: प्रशिक्षित- स्नातक -शिक्षक स्नातक -शिक्षक. केन्द्रीय विद्यालयः भारत प्रतिभूति मुद्रणालय ,नेहरू नगर ,नासिक रोड. अकारान्त पुल्लिङ्गः. प्रथमः पाठः . एषः चषक:. एषः बृहत् . एषः लघुः. - PowerPoint PPT Presentation
123
ककककक 6 ककककककक ककककककक ककककक कककककककक ककककककक कककककककक
Transcript
Page 1: कक्षा 6

कक्षा 6

संस्कृत शि�क्षणे भवतां सव�षां हर्दि��कं स्वागतम्

Page 2: कक्षा 6

प्रस्तुतितकरण यती� चन्द्र मिमश्र:

प्रशि�शिक्षत- स्नातक -शि�क्षकस्नातक -शि�क्षक

Page 3: कक्षा 6

केन्द्रीय विद्यालयः भारत प्रवितभूवित मुद्रणालय ,नेहरू नगर ,नासि�क रोड

Page 4: कक्षा 6

अकारान्त पुल्लि()ङ्गः

प्रथमः पाठः

Page 5: कक्षा 6

एषः चषक:

एषः बृहत् एषः )घुः

Page 6: कक्षा 6

विकम एषः बृहत् ?

Page 7: कक्षा 6

एषःबृहत् न, एषः लघु:

Page 8: कक्षा 6

�ः कः?

Page 9: कक्षा 6

सः सौचिचकः

Page 10: कक्षा 6

सौचिचकः किक� करोतित ?

Page 11: कक्षा 6

�ौसिचकः सि�व्यवित

Page 12: कक्षा 6

�ौसिचकः किकं करोवित ?

Page 13: कक्षा 6

�ौसिचकः कत)वित

Page 14: कक्षा 6

अत्र �ौसिचकः किकं करोवित ?

Page 15: कक्षा 6

अत्र �ौसिचकः मापयवित

Page 16: कक्षा 6

एतौ कौ ?

Page 17: कक्षा 6
Page 18: कक्षा 6

एतौ शुनकौ स्तः

Page 19: कक्षा 6

किकं एतौ गर्ज)तः ?

Page 20: कक्षा 6

न एतौ उचै्चः बुक्क्तः

Page 21: कक्षा 6

तौ कौ ?

Page 22: कक्षा 6

तौ बसिलर्दौ6 स्तः

Page 23: कक्षा 6

किकं तौ बसिलर्दौ6 धातः ?

Page 24: कक्षा 6

न ,तौ क्षेत्रं कष)वित

Page 25: कक्षा 6
Page 26: कक्षा 6
Page 27: कक्षा 6

किकं तौ धातः

Page 28: कक्षा 6

एते के ?

Page 29: कक्षा 6

एते स्यूताः �न्तिन्त

Page 30: कक्षा 6

किकं एते नीलणा):

Page 31: कक्षा 6

नविह, एते हरिरतणा):

Page 32: कक्षा 6

एते विविधणा)ः स्यूताः �न्तिन्त

Page 33: कक्षा 6

ते के ?

Page 34: कक्षा 6

ते ृद्धाः �न्तिन्त

Page 35: कक्षा 6

किकं ते गायन्तिन्त ?

Page 36: कक्षा 6

नविह ,ते ह�न्तिन्त

Page 37: कक्षा 6

अधुना उच्चारणं कु)न्तु छात्रः सिशक्षकः मयूरः शुकः बालकः गर्जः मकरः

विबडालः मूषकः चालकः घटः र्दौीपकः अश्वः चन्द्रः गायकः

Page 38: कक्षा 6

अधुना उच्चारणं कु)न्तु

कृषकः मण्डूकः दूरभाषः ृषभः कपोतः

पय)ङ्कः �ौसिचकः काकःभल्लूकः

Page 39: कक्षा 6

सिचतं्र दृष््टा �ंस्कृते र्दौतु गर्जः

Page 40: कक्षा 6

काकः

Page 41: कक्षा 6

चन्द्रः

Page 42: कक्षा 6

तालः

Page 43: कक्षा 6

भल्लूकः

Page 44: कक्षा 6

विबडालः

Page 45: कक्षा 6

पर्दौाविन �ंयोज्य ाक्याविन रचयत

क ख गर्जाः सि�हौ गायकः बालकौ मयूराः

नृत्यवित गायवित पठतः चलन्तिन्त गर्ज)वित

Page 46: कक्षा 6

मञू्जषायाःपरं्दौ सिचत्ा ाक्यं पूरयत

(क ) मयूराः---------- (ख ) गर्जौ --------- (ग ) ृक्षाः -------- (घ ) सि�ंहौ ---------- (ड ) ानरः --------- (च ) अश्वः ---------

1.नृत्यन्तिन्त 2.गर्ज)तः 3.धातः 4.चलत: 5falatah 6.खार्दौतः

Page 47: कक्षा 6

धन्यवा�ाः

Page 48: कक्षा 6
Page 49: कक्षा 6
Page 50: कक्षा 6
Page 51: कक्षा 6
Page 52: कक्षा 6
Page 53: कक्षा 6
Page 54: कक्षा 6
Page 55: कक्षा 6
Page 56: कक्षा 6
Page 57: कक्षा 6
Page 58: कक्षा 6
Page 59: कक्षा 6
Page 60: कक्षा 6
Page 61: कक्षा 6
Page 62: कक्षा 6
Page 63: कक्षा 6
Page 64: कक्षा 6
Page 65: कक्षा 6
Page 66: कक्षा 6
Page 67: कक्षा 6
Page 68: कक्षा 6
Page 69: कक्षा 6
Page 70: कक्षा 6
Page 71: कक्षा 6
Page 72: कक्षा 6
Page 73: कक्षा 6
Page 74: कक्षा 6
Page 75: कक्षा 6
Page 76: कक्षा 6
Page 77: कक्षा 6
Page 78: कक्षा 6
Page 79: कक्षा 6
Page 80: कक्षा 6
Page 81: कक्षा 6
Page 82: कक्षा 6
Page 83: कक्षा 6
Page 84: कक्षा 6
Page 85: कक्षा 6
Page 86: कक्षा 6
Page 87: कक्षा 6
Page 88: कक्षा 6
Page 89: कक्षा 6
Page 90: कक्षा 6
Page 91: कक्षा 6
Page 92: कक्षा 6
Page 93: कक्षा 6
Page 94: कक्षा 6
Page 95: कक्षा 6
Page 96: कक्षा 6
Page 97: कक्षा 6
Page 98: कक्षा 6
Page 99: कक्षा 6
Page 100: कक्षा 6
Page 101: कक्षा 6
Page 102: कक्षा 6
Page 103: कक्षा 6
Page 104: कक्षा 6
Page 105: कक्षा 6
Page 106: कक्षा 6
Page 107: कक्षा 6
Page 108: कक्षा 6
Page 109: कक्षा 6
Page 110: कक्षा 6
Page 111: कक्षा 6
Page 112: कक्षा 6
Page 113: कक्षा 6

एषःक:? एषः चषकः विकम् ? एषःबृहत् न एषः लघु:

Page 114: कक्षा 6

�ः कः ? �ः �ौसिचकः �ौसिचकः किकं करोवित ? किकं �ः खेलवित ? न , �ःस्त्रं �ीव्यवित

Page 115: कक्षा 6

एतौ कौ ? एतौ शुनकौ स्तः किकं एतौ गर्ज)तः ? न एतौ उच्चैः बुक्क्तः

Page 116: कक्षा 6

एतौ कौ ? तौ बसिलर्दौ6 स्तः किकं तौ धातः ? न तौ क्षेते्र कष)तः एते के ? एते स्यूताः �न्तिन्त

Page 117: कक्षा 6

एते के ? एते स्यूताः �न्तिन्त किकं एते नीलण)ः�न्तिन्त ? ते के ? ते ृद्धाः�न्तिन्त किकं गायन्तिन्त ?नविह ते ह�न्तिन्त

Page 118: कक्षा 6

ते के ? ते ृद्धाः�न्तिन्त किकं गायन्तिन्त ? नविह ते ह�न्तिन्त  

Page 119: कक्षा 6

चषकः �ौसिचकः शुनकः बलीर्दौ)ः �यूतः ृद्धः

कृषकः मण्डूकः दूरभाषः कपोतः काकः भल्लूकः पय)ङ्कः

Page 120: कक्षा 6

गर्जः चन्द्रः मकरः तालः भल्लूकः विबडालः बालकः अश्वः

ानरः

Page 121: कक्षा 6

मृगः ध्र्ज:सि�ंह:विदु्यतदिर्दौपः�ूय)ः चन्द्रः तारकः आकाशः

शुकः रर्जकः

Page 122: कक्षा 6
Page 123: कक्षा 6

Recommended